गुणस्थानों में उदय

ज्ञानावरणी

दर्शनावरणी मोहनीय

अन्तराय

आयु नाम गोत्र

वेदनीय

मति,श्रुत,अवधि,मन:पर्यय,केवल

निद्रानिद्रा,प्रचलाप्रचला,स्त्यानगृद्धी

निद्रा,प्रचला

चक्षु,अचक्षु,अवधि,केवल

मिथ्यात्व

सम्यकमिथ्यात्व

सम्यक्त्व

अनन्तानुबन्धी क्रोध,मान,माया,लोभ,स्त्रीवेद

अप्रत्याख्यान क्रोध,मान,माया,लोभ

प्रत्याख्यान क्रोध,मान,माया,लोभ

हास्य,रति,अरति,शोक,भय,जुगुप्सा

सन्ज्वलन क्रोध,मान,माया,पुरुषवेद,स्त्रीवेद,नपुंसकवेद

सन्ज्वलन लोभ

दान,लाभ,भोग,उपभोग,वीर्य

नरक,देव

तिर्यन्च

मनुष्य

नरक आनुपूर्व्य

३ आनुपूर्व्य [तिर्यन्च,मनुष्य,देव]

साधारण,सूक्ष्म,अपर्याप्ति,आतप

एकेन्द्रिय,द्वीन्द्रिय,त्रिन्द्रिय,चतु:इन्द्रिय,स्थावर

गति-२[नरक,देव]

वॆक्रियिक शरीर और आंगोपांग,दुर्भग,अनादेय,अपयश:कीर्ती

तिर्यन्च गति,उद्योत

आहारक शरीर,आहारक आंगोपांग

३ संहनन [अर्ध्दनाराच,कीलक,असंप्राप्तासृपाटिका]

वज्रनाराच,नाराच

निर्माण,अगुरुलघु,उपघात,परघात,उच्छ्वास

स्पर्श,रस,गन्ध,वर्ण, २ विहायोगति[प्रशस्त,अप्रशस्त]

प्रत्येकशरीर,वज्रवृषभनाराच संहनन

६ संस्थान [समचतुस्र,हुंडक,वामन,स्वाति,कुब्जक,न्यग्रोधपरिमंडल]

औदारिक,तैजस,कार्माण शरीर व अंगॊपांग

सुस्वर,दु:स्वर,शुभ,अशुभ,स्थिर,अस्थिर

मनुष्य गति,पन्चेद्रिय,त्रस,सुभग,बादर,पर्याप्ति,आदेय,यश:कीर्ती

तीर्थंकर

उच्च

नीच

साता असाता

14 अयोगकेवली
13 सयोगकेवली
12 क्षीणमोह
11 उपशान्तमोह
10 सूक्ष्मसाम्पराय
 9 अनिवृतिकरण
 8 अपूर्वकरण
 7 अप्रमत्तसंयत
 6 प्रमत्तसंयत
 5 देशविरत
 4 अविरत
 3 मिश्र
 2 सासादन
 1 मिथ्यात्व