वीतराग-स्तोत्र
मुनि-क्षमासागर कृत
शिवं शुद्धबुद्धं परं विश्वनाथं, न देवो न बंधुर्न कर्म न कर्त्ता ।
न अङ्गं न सङ्गं न स्वेच्छा न कायं, चिदानन्द रूपं नमो वीतरागम् ॥
न बन्धो न मोक्षो न रागादि दोषः, न योगं न भोगं न व्याधिर्न शोकं ।
न कोपं न मानं न माया न लोभं, चिदानन्द रूपं नमो वीतरागम् ॥
न हस्तौ न पादौ न घ्राणं न जिह्वा, न चक्षुर्न कर्ण न वक्त्रं न निद्रा ।
न स्वामी न भृत्य: न देवो न मत्र्यः, चिदानन्द रूपं नमो वीतरागम् ॥
न जन्मं-मृत्युं न मोहं न चिंता, न क्षुद्रो न भीतो न काश्र्यं न तन्द्रा ।
न स्वेदं न खेदं न वर्णं न मुद्रा, चिदानन्द रूपं नमो वीतरागम् ॥
त्रिदंडे त्रिखंडे हरे विश्वनाथम्, हृषीकेश विध्वस्त कर्मादि जालम् ।
न पुण्यं न पापं न चाक्षादि गात्रम्, चिदानन्द रूपं नमो वीतरागम् ॥
न बालो न वृद्धो न तुच्छो न मूढ़ो, न स्वेदं न भेदं न मूर्तिर्न स्नेहः ।
न कृष्णं न शुक्लं न मोहं न तंद्रा, चिदानन्द रूपं नमो वीतरागम् ॥
न आद्यं न मध्यं न अन्तं न चान्यत्, न द्रव्यं न क्षेत्रं न कालो न भावः ।
न शिष्यो गुरुर्नापि हीनं न दीनं, चिदानन्द रूपं नमो वीतरागम् ॥
इदं ज्ञानरूपं स्वयं तत्त्ववेदी, न पूर्णं न शून्यं न चैत्य स्वरूपम् ।
न चान्यो न भिन्नो न परमार्थमेकम्, चिदानन्दरूपं नमो वीतरागम् ॥
आत्माराम गुणाकरं गुणनिधिं चैतन्य रत्नाकरं
सर्वे भूतगतागते सुखदुःखे ज्ञाते त्वया सर्वगे ।
त्रैलोक्याधिपते स्वयं स्वमनसा ध्यायंति योगीश्वराः
वंदे तं हरिवंशहर्षहृदयं श्रीमान् हृदाभ्युद्यताम् ॥9॥