+ आत्म-ज्ञान बिना ज्ञान तप निष्फल -
अप्पा णिय-मणि णिम्मलउ णियमेँ वसइ ण जासु ।
सत्थ-पुराणइँ तव-चरणु मुक्खु वि करहिँ कि तासु ॥98॥
आत्मा निजमनसि निर्मलः नियमेन वसति न यस्य ।
शास्त्रपुराणानि तपश्चरणं मोक्षं अपि कुर्वन्ति किं तस्य ॥९८॥
अन्वयार्थ : [यस्य निजमनसि] जिसके अपने मन में [निर्मलः आत्मा] निर्मल आत्मा [नियमेन न वसति] निश्चय से नहीं रहता, [तस्य शास्त्रपुराणानि तपश्चरणमपि] उसके शास्त्र, पुराण, तपस्या भी [किं मोक्षं कुर्वंति] क्या मोक्ष को कर सकते हैं ?
Meaning : Neither Shastras nor Puranas (the study of religious books) nor even Tapashcharana (asceticism) can give Moksha (emancipation) to him whose mind is not absorbed in the contemplation of his Atman.

  श्रीब्रह्मदेव 

श्रीब्रह्मदेव : संस्कृत
अथ अस्य वीतरागमनसि शुद्धात्मभावना नास्ति तस्य शास्त्रपुराणतपश्चरणानि किंकुर्वन्तीति कथयति -

[अप्पा णियमणि णिम्मलउ णियमें वसइ ण जासु] आत्मा निजमनसि निर्मलो नियमेनवसति तिष्ठति न यस्य [सत्थपुराणइं तवचरणु मुक्खु वि करहिं किं तासु] शास्त्रपुराणानि तपश्चरणं च मोक्षमपि किं कुर्वन्ति तस्येति । तद्यथा । वीतरागनिर्विकल्पसमाधिरूपा यस्यशुद्धात्मभावना नास्ति तस्य शास्त्रपुराणतपश्चरणानि निरर्थकानि भवन्ति । तर्हि किं सर्वथानिष्फ लानि । नैवम् । यदि वीतरागसम्यक्त्वरूपस्वशुद्धात्मोपादेयभावनासहितानि भवन्ति तदामोक्षस्यैव बहिरङ्गसहकारिकारणानि भवन्ति तदभावे पुण्यबन्धकारणानि भवन्ति ।मिथ्यात्वरागादिसहितानि पापबन्धकारणानि च विद्यानुवादसंज्ञितदशमपूर्वश्रुतं पठित्वा भर्गपुरुषादिवदिति भावार्थः ॥९८॥


आगे ऐसा कहते हैं कि, जिसके राग रहित मन में शुद्धात्मा की भावना नहीं है, उनके शास्त्र, पुराण, तपश्चरण क्या कर सकते हैं ? अर्थात् कुछ भी नहीं कर सकते -

वीतराग निर्विकल्प समाधिरूप शुद्धभावना जिसके नहीं है, उसके शास्त्र, पुराण, तपश्चरणादि सब व्यर्थ हैं । यहाँ शिष्य प्रश्न करता है, कि क्या बिलकुल ही निरर्थक हैं । उसका समाधान ऐसा है, कि बिलकुल तो नहीं है, लेकिन वीतराग सम्यक्त्वरूप निज-शुद्धात्मा की भावना सहित हो, तब तो मोक्ष के ही बाह्य सहकारी कारण है, यदि वे वीतराग-सम्यक्त्व के अभावरूप हों, तो पुण्य-बंध के कारण हैं, और जो मिथ्यात्व रागादि सहित हों, तो पापबंध के कारण है, जैसे कि रुद्र वगैरह विद्यानुवादनामा दशवें पूर्व तक शास्त्र पढ़कर भ्रष्ट हो जाते हैं ॥९८॥