जीवतत्त्वप्रदीपिका
अत्थक्खरं च पदसंघातं पडिवत्तियाणिजोगं च।
दुगवारपाहुडं च य पाहुडयं वत्थु पुव्वं च॥348॥
जीवतत्त्वप्रदीपिका