जीवतत्त्वप्रदीपिका
तोवासयअज्झयणे, अंतयडे णुत्तरोववाददसे।
पण्हाणं वायरणे, विवायसुत्ते य पदसंखा॥357॥
जीवतत्त्वप्रदीपिका