
श्रीब्रह्मदेव : संस्कृत
अथ तदेव त्रयं क्रमेण भगवान् कथयति - जोइय इत्यादि । [जोइय] हे योगिन् [मोक्खु वि] मोक्षोऽपि [मोक्ख-फलु] मोक्षफलं [पुच्छिउ] पृष्टं त्वया कर्तृभूतेन । पुनरपि कः पृष्टः । [मोक्खहं हेउ] मोक्षस्य हेतुः कारणम् । तत् [जिण-भासिउ] जिनभाषितं [णिसुणि] निश्चयेन शृणु समाकर्णय [तुहुं] त्वं [जेण] येन त्रयेण ज्ञानेन [वियाणहि भेउ] विजानासि भेदं त्रयाणां सम्बन्धिनमिति । अयमत्र तात्पर्यार्थः । श्रीयोगीन्द्रदेवाःकथयन्ति हे प्रभाकरभट्ट शुद्धात्मोपलम्भलक्षणं मोक्षं केवलज्ञानाद्यनन्तचतुष्टयव्यक्ति रूपं मोक्षफलं भेदाभेदरत्नत्रयात्मकं मोक्षमार्गं च क्रमेण प्रतिपादयाम्यहं त्वं शृण्विति । अब श्रीगुरु उन्हीं तीनों को क्रम से कहते हैं - श्रीयोगींद्रदेव गुरु, शिष्य से कहते हैं कि हे प्रभाकरभट्ट; योगी शुद्धात्मा की प्राप्तिरूप मोक्ष, केवलज्ञानादि अनंत-चतुष्टय का प्रगटपना स्वरूप मोक्ष-फल, और निश्चय-व्यवहार रत्नत्रयरूप मोक्ष का मार्ग, इन तीनों को क्रम से जिन-आज्ञा प्रमाण तुझको कहूँगा । उनको तू अच्छी तरह चित्त में धारण कर, जिससे सब भेद मालूम हो जावेगा ॥१२५॥ |