
अण्णु वि दोसु हवेइ तसु जो सम-भाउ करेइ ।
सत्तु वि मिल्लिवि अप्पणउ परहँ णिलीणु हवेइ ॥45॥
अन्यः अपि दोषो भवति तस्य यः समभावं करोति ।
शत्रुमपि मुक्त्वा आत्मीयं परस्य निलीनः भवति ॥४५॥
अन्वयार्थ : [यः समभावं] जो समभाव को [करोति] करता है, [तस्य] उस के [अन्यः अपि दोषः] दूसरा भी दोष [भवति] है । क्योंकि [परस्य निलीनः] पर के आधीन [भवति] होता है, और [आत्मीयं अपि] अपने आधीन भी [शत्रुम् मुंचति] शत्रु को छोड़ देता है ।
Meaning : He who adopts Sambhava can be charged with two other faults-firstly, he leaves his old associate , and secondly, being absorbed in the Atman-Swarup he becomes dependent upon it.
श्रीब्रह्मदेव