
जेण ण चिण्णउ तव-यरणु णिम्मलु चित्तु करेवि ।
अप्पा वंचिउ तेण पर माणुस-जम्मु लहेवि ॥135॥
येन न चीर्णं तपश्चरणं निर्मलं चित्तं कृत्वा ।
आत्मा वञ्चितः तेन परं मनुष्यजन्म लब्ध्वा ॥१३५॥
अन्वयार्थ : [येन निर्मलं चित्तं कृत्वा] जिसने शुद्ध चित्त करके [तपश्चरणं न चीर्णं] तपश्चरण नहीं किया, [तेन मनुष्यजन्म] उसने मनुष्य-जन्म को [लब्ध्वा] पाकर [परं] केवल [आत्मा वंचितः] अपना आत्मा ठग लिया ।
Meaning : He who does not practise Tapash-Charan with puremind,-such a one, although born as a human being, only cheats himself.
श्रीब्रह्मदेव