+ आत्मा से ज्ञान को अधिक मानने पर आपत्ति -
यद्यात्मनोऽधिकं ज्ञानं ज्ञेयं वापि प्रजायते ।
लक्ष्य-लक्षणभावोऽस्ति तदानीं कथमेतयो: ॥20॥
अन्वयार्थ : यदि आत्मन: ज्ञानं वा ज्ञेयं अपि अधिकं प्रजायते तदानीं एतयो: लक्ष्य-लक्षण-भाव: कथं अस्ति ?
यदि आत्मा से ज्ञान अथवा ज्ञेय भी अधिक होता है तो आत्मा और ज्ञान में लक्ष्य-लक्षणभाव कैसे बन सकता है ?