
ज्ञानप्रमाणमात्मानं ज्ञानं ज्ञेयप्रमं विदु: ।
लोकालोकं यतो ज्ञेयं ज्ञानं सर्वगतं तत: ॥19॥
अन्वयार्थ : आत्मानं ज्ञानप्रमाणं विदु: । ज्ञानं ज्ञेयप्रमं । यत: ज्ञेयं लोकालोकं ; तत: ज्ञानं सर्वगतम् ।
जिनेन्द्रदेव ने आत्मा को ज्ञानप्रमाण और ज्ञान को ज्ञेयप्रमाण जाना है; चूँकि ज्ञेय लोकालोकरूप है, अत: ज्ञान सर्वगत है ।