
हिंसत्वं वितथं स्तेयं मैथुनं संगसंग्रह: ।
आत्मरूपगते ज्ञाने नि:शेषं प्रपलायते ॥37॥
अन्वयार्थ : ज्ञाने आत्मरूपगते हिंसत्वं वितथं स्तेयं मैथुनं संगसंग्रह: नि:शेषं प्रपलायते ।
ज्ञान के आत्मरूप में परिणत होने पर हिंसा, झूठ, चोरी, अब्रह्म और परिग्रह - ये पाँचों पाप भाग जाते हैं ।