(मालिनी)
इह वरमनुभूतं भूरि दारिद्य्रदुःखं
वरमतिविकराले कालवक्त्रे प्रवेशः ।
भवतु वरमितो ऽपि क्लेशजालं विशालं
न च खलजनयोगाज्जीवितं वा धनं वा ॥37॥
निर्धनता या मर जाने का, दु:ख भोगना श्रेष्ठ अरे! ।
अन्य क्लेश भी उत्तम पर, नहिं दुष्ट-संग धन या जीवन ॥