जीवतत्त्वप्रदीपिका
आहारस्सुदयेण य, पमत्तविरदस्स होदि आहारं।
असंजमपरिहरणट्ठं, संदेहविणासणट्ठं च॥235॥
जीवतत्त्वप्रदीपिका