जीवतत्त्वप्रदीपिका
गब्भणपुइत्थिसण्णी, सम्मुच्छणसण्णिपुण्णगा इदरा।
कुरुजा असण्णिगब्भजणपुइत्थीवाणजोइसिया॥280॥
जीवतत्त्वप्रदीपिका