जीवतत्त्वप्रदीपिका
आवलिअसंखभागो, जहण्णकालो कमेण समयेण।
वड्ढदि देसोहिवरं पल्लं समऊणयं जाव॥400॥
जीवतत्त्वप्रदीपिका