+ दर्शन मार्गणा एवं लेश्या मार्गणा -
सगजोगपच्चया खलु केवलणाणव्व केवलालोए ।
किण्हतिए पणवण्णं हारदुगं वज्जिऊण हवे ॥५५॥
सप्तयोगप्रत्यया: खलु केवलज्ञानवत् केवलालोके ।
कृष्णत्रिके पंचपंचाशत् आहारद्विकं वर्जयित्वा भवेत् ॥
अन्वयार्थ : केवलदर्शन में केवलज्ञानवत् सात योगजन्य आस्रव होता है ।