
विसयहँ उप्परि परम-मुणि देसु वि करइ ण राउ ।
विसयहँ जेण वियाणियउ भिण्णउ अप्प-सहाउ ॥50॥
विषयाणां उपरि परममुनिः द्वेषमपि करोति न रागम् ।
विषयेभ्यः येन विज्ञातः भिन्नः आत्मस्वभावः ॥५०॥
अन्वयार्थ : [परममुनिः विषयाणां उपरि] महामुनि विषयों पर [रागमपि द्वेषं] राग और द्वेष [न करोति] नहीं करता; [येन आत्मस्वभावः] जिसने अपना स्वभाव [विषयेभ्यः भिन्नः विज्ञातः] विषयों से जुदा समझ लिया है ।
Meaning : Great Ascetics do not entertain Raga and Dvesha towards any kind of Vishaya ; they know that the Svabhava of Atman is distinct from them all.
श्रीब्रह्मदेव