
देउलु देउ वि सत्थु गुरु तित्थु वि वेउ वि कव्वु ।
वच्छु जु दीसइ कुसुमियउ इंधणु होसइ सव्वु ॥130॥
देवकुलं देवोऽपि शास्त्रं गुरुः तीर्थमपि वेदोऽपि काव्यम् ।
वृक्षः यद् द्रश्यते कुसुमितं इन्धनं भविष्यति सर्वम् ॥१३०॥
अन्वयार्थ : [देवकुलं देवोऽपि] जिनालय, प्रतिमा भी, [शास्त्रं गुरुः तीर्थमपि] आगम, गुरु, तीर्थ-स्थान भी, [वेदोऽपि] वेद भी [काव्यम्] काव्य [यद् द्रश्यते कुसुमितं] जो वस्तु अच्छी या बुरी दिखने में आती हैं, वे [सर्वम्] सब [इंधनं भविष्यति] ईंधन हो जावेगी ।
Meaning : Temples, images, teachers, places of pilgrimage, religious books, fruits, flowers, and all else that are to be seen in the world, will sooner or later turn to ashes ; none of them is imperishable, or eternal.
श्रीब्रह्मदेव