स्थितेत्यविघ्ना खलु पुद्गलस्य
स्वभावभूता परिणामशक्तिः ।
तस्यां स्थितायां स करोति भावं
यमात्मनस्तस्य स एव कर्ता ॥64॥
अन्वयार्थ : [इति] इसप्रकार [पुद्गलस्य] पुद्गलद्रव्य की [स्वभावभूता परिणामशक्तिः] स्वभावभूत परिणमन शक्ति [खलु अविघ्ना स्थिता] निर्विघ्न सिद्ध हुई । [तस्यां स्थितायां] उसके सिद्ध होने पर, [सः आत्मनः यम् भावं करोति] पुद्गलद्रव्य अपने जिस भाव को करता है [तस्य सः एव कर्ता] उसका वह पुद्गलद्रव्य ही कर्ता है ।