![](../../../../../images/common/prev.jpg)
स्थितेति जीवस्य निरन्तराया
स्वभावभूता परिणामशक्तिः ।
तस्यां स्थितायां स करोति भावं
यं स्वस्य तस्यैव भवेत्स कर्ता ॥65॥
अन्वयार्थ : [इति] इसप्रकार [जीवस्य] जीव की [स्वभावभूता परिणामशक्तिः] स्वभावभूत परिणमनशक्ति [निरन्तराया स्थिता] निर्विघ्न सिद्ध हुई । [तस्यां स्थितायां] यह सिद्ध होने पर, [सः स्वस्य यं भावं करोति] जीव अपने जिस भावको करता है [तस्य एव सः कर्ता भवेत्] उसका वह कर्ता होता है ।