(रथोद्धता)
यः करोति स करोति केवलं
यस्तु वेत्ति स तु वेत्ति केवलम् ।
यः करोति न हि वेत्ति स क्वचित्
यस्तु वेत्ति न करोति स क्वचित् ॥96॥
अन्वयार्थ : [यः करोति सः केवलं करोति] जो करता है सो केवल करता ही है [तु] और [यः वेत्ति सः तु केवलम् वेत्ति] जो जानता है सो केवल जानता ही है; [यः करोति सः क्वचित् न हि वेत्ति] जो करता है वह कभी जानता नहीं [तु] और [यः वेत्ति सः क्वचित् न करोति] जो जानता है वह कभी करता नहीं ।