
ज्ञप्तिः करोतौ न हि भासतेऽन्तः
ज्ञप्तौ करोतिश्च न भासतेऽन्तः ।
ज्ञप्तिः करोतिश्च ततो विभिन्ने
ज्ञाता न कर्तेति ततः स्थितं च ॥97॥
अन्वयार्थ : [करोतौ अन्तः ज्ञप्तिः न हि भासते] करनेरूप क्रिया के भीतर जानने रूप क्रिया भासित नहीं होती [च] और [ज्ञप्तौ अन्तः करोतिः न भासते] जानने रूप क्रिया के भीतर करनेरूप क्रिया भासित नहीं होती; [ततः ज्ञप्तिः करोतिः च विभिन्ने] इसलिये 'ज्ञप्तिक्रिया' और 'करोति' क्रिया दोनों भिन्न है; [च ततः इति स्थितं] और इससे यह सिद्ध हुआ कि [ज्ञाता कर्ता न] जो ज्ञाता है वह कर्ता नहीं है ।