
मग्नाः कर्मनयावलम्बनपरा ज्ञानं न जानन्ति यत्-
मग्ना ज्ञाननयैषिणोऽपि यदतिस्वच्छन्दमन्दोद्यमाः ।
विश्वस्योपरि ते तरन्ति सततं ज्ञानं भवन्तः स्वयं
ये कुर्वन्ति न कर्म जातु न वशं यान्ति प्रमादस्य च ॥111॥
अन्वयार्थ : [कर्मनयावलम्बनपराः मग्नाः] कर्मनय के आलम्बन में तत्पर [अर्थात्] पुरुष डूबे हुए हैं, [यत्] क्योंकि [ज्ञानं न जानन्ति] वे ज्ञान को नहीं जानते । [ज्ञाननय-एषिणः अपि मग्नाः] ज्ञाननय के इच्छुक पुरुष भी डूबे हुए हैं, [यत्] क्योंकि [अतिस्वच्छन्दमन्द-उद्यमाः] वे स्वच्छंदता से अत्यन्त मन्द-उद्यमी हैं । [ते विश्वस्य उपरि तरन्ति] वे जीव विश्व के ऊपर तैरते हैं [ये स्वयं सततं ज्ञानं भवन्तः कर्म न कुर्वन्ति] जो कि स्वयं निरन्तर ज्ञानरूप होते हुए – परिणमते हुए कर्म नहीं करते [च] और [जातु प्रमादस्य वशं न यान्ति] कभी भी प्रमादवश भी नहीं होते ।