+
अहंकार
-
देहोऽहं कर्मरूपोऽहं मनुष्योऽहं कृशोऽकृशः ।
गौरोऽहं श्यामवर्णोऽहमद्विऽजोहं द्विजोऽथवा ॥2॥
मैं देह कर्म स्वरूप हूँ, नर थूल कृश द्विज अद्विज हूँ ।
मैं गौर वर्णी श्याम वर्णी, अन्य भी बहु रूप हूँ ॥१०.२॥