+ ममत्व -
शुभाशुभानि कर्माणि मम देहोऽपि वा मम ।
पिता माता स्वसा भ्राता मम जायात्मजात्मजः॥8॥
हैं शुभ अशुभ मेरे करम, माता पिता तन भ्रात भी ।
सुत सुता पत्नी बहिन आदि, सदा हैं मेरे सभी ॥१०.८॥