
जीवस्स बहु-पयारं उवयारं कुणदि पुग्गलं दव्वं
देहं च इंदियाणि य वाणी उस्सास-णिस्सासं ॥208॥
अन्वयार्थ : [पुग्गलं दव्यं] पुद्गल-द्रव्य [जीवस्स] जीव के [देहं च इंदियाणि य] देह, इन्द्रिय [वाणी उस्सासणिस्सासं] वचन, उच्छ्वास, निस्वास [बहुपयारं उवयारं कुणदि] बहुत प्रकार उपकार करता है ।
छाबडा