+ निश्चय आराधना -
आराहणमाराहं आराहय तह फलं च जं भणियं ।
तं सव्वं जाणिज्जो अप्पाणं चेव णिच्छयदो ॥11॥
आराधानमाराध्यं आराधकस्तथा फलं च यद् भणितम् ।
तत्सर्वं जानीहि आत्मनं चैव निश्चयतः ॥११॥
आराधन, आराध्य, फल, आराधक ये चार ।
भिन्न न चेतन से कभी, निश्चयमत अवधार ॥११॥
अन्वयार्थ : [आराहणं आराहं] आराधन, आराध्य, [आराहय] आराधक [तह] तथा [फलं च] आराधना का फल [जं भणियं] जो कहा गया है [तं सव्वं] उस सबको [णिच्छयदो] निश्चय से [अप्पाणं चेव] आत्मा ही [जाणिज्जो] जानो ।