अविरद-देस-महव्वय-आगमरुइणं वियारतच्चण्हं ।
पत्तंतरं सहस्सं णिद्दिठ्ठं जिणवरिंदेहिं ॥114॥
अविरत-देशमहाव्रति-आगमरुचीनां तत्त्वविचारकाणाम् ।
पात्रान्तरं सहस्रं निर्दिष्टं जिनवरमन्द्रै: ॥
अन्वयार्थ : अविरति, देशव्रती, महाव्रती, आगमरुचि, तत्त्वविचारक । इस प्रकारसे जिनेन्द्र देव ने हजारों पृथक्-पृथक् 'पात्र' बताये हैं ॥114॥