
किं जाणिदूण सयलं, तच्चं किच्चा तवं च किं बहुलं ।
सम्मविसोहिविहीणं, णाण तवं जाण भवबीयं ॥120॥
किं ज्ञात्वा सकलं तत्त्वं कृत्वा तपश्च किं बहुलम् ।
सम्यक्त्वविशोधिविहीनं ज्ञानं तपश्च जानीहि भवबीजम् ॥
अन्वयार्थ : सम्पूर्ण तत्त्वों को जानकर तथा तपस्या से भी क्या ज्यादा होने वाला है? सम्यक्त्व की शुद्धि नहीं हो तो ज्ञान व तपको संसार का बीज समझो ॥120॥