
वयगुणसीलपरीसहजयं च चरियं तवं छडावसयं ।
झाणज्झयणं सव्वं सम्म विणा जाण भवबीयं ॥121॥
व्रतगुणशीलपरीषहजयं च चारित्रं तप: षडावश्यकानि ।
ध्यानाध्ययनं सर्वं सम्यक्त्वं विना जानीहि भवबीजम् ॥
अन्वयार्थ : व्रत, गुण, शील, परीषह-जय, चारित्र, तप, षडावश्यक, ध्यान वअध्ययन । ये सभी सम्यक्त्व के बिना संसार के कारण हैं ॥121॥