जं जं अक्खाण सुहं तं तं तिव्वं करमदि बहुदुक्खं ।
अप्पाणमिदि ण चिंतदि सो चेव हवेदि बहिरप्पा ॥130॥
यत् यत् अक्षाणां सुखं तत् तत् तीव्रं करोति बहुदु:खम् ।
आत्मानमिति न चिन्व्यति स एव भवति बहिरात्मा ॥
अन्वयार्थ : जो-जो भी इन्द्रिय-सुख है, वह-वह आत्मा को तीव्र व अनेक प्रकार के दु:ख देताहै । इस प्रकार जो विचार नहीं करता, वह 'बहिरात्मा' ही होता है ॥130॥