किं बहुणा, वयणेण दु, सव्वं दुक्खेव सम्मत्त विणा ।
सम्मत्तेण वि जुत्तं सव्वं सोक्खेव जाणं खु ॥154॥
किम्बहुना वचनेन, तु सर्वं दु:खमेव सम्यक्त्वं विना ।
सम्यक्त्वेन अपि युक्तञ्सर्वं सौख्यमेव जानीहि खलु ॥
अन्वयार्थ : अधिक क्या कहें, सम्यक्त्व के बिना तो सब दु:ख ही दु:ख है, और सम्यक्त्व सेयुक्त सभी सुख रूप ही है । ऐसा निश्चित जानो ॥154॥