जीवतत्त्वप्रदीपिका
तत्तो लांतवकप्पप्पहुदी सव्वत्थसिद्धिपेरंतं।
किंचूणपल्लमेत्तं, कालपमाणं जहाजोग्गं॥436॥
जीवतत्त्वप्रदीपिका