+ नरकगति में आस्रव -
इत्थीपुंवेददुगं हारोरालियदुगं च वज्जित्ता ।
णेरइयाणं पढमे इगिवण्णा पच्चया होंति ॥२६॥
स्त्रीपुंवेदद्विकं आहारकौदारिकद्विकं वर्जयित्वा ।
नारकाणां प्रथमे एकपंचाशत्प्रत्यया भवन्ति ॥
अन्वयार्थ : नारकियों के प्रथम नरक में स्त्रीवेद, पुरुष वेद, आहारक, आहारकमिश्र, औदारिक, औदारिकमिश्र इन छह आस्रव के बिना इक्यावन आस्रव होते हैं ॥२६॥