+ अस्तित्‍व गुण -
अस्‍तीत्‍येतस्‍य भावोऽस्तिस्‍वं सद्रूपत्‍वम् ॥94॥
अन्वयार्थ : 'अस्ति' के भाव को अर्थात् सत्-रूपपने को अस्तित्‍व कहते है ।

  मुख्तार 

मुख्तार :

संस्‍कृत नयचक्र में कहा है --

अस्तित्‍वस्‍य भावोऽस्तित्‍वं । सीदति स्‍वकीयान गुणपर्यायान् व्‍यापनोतीति सत् ॥सं.न.च॥
अर्थ – अस्तित्‍व का भाव अस्तित्‍व है । अपने गुण और पर्याय में व्‍याप्‍त होने वाला सत् है ।

अस्तित्‍व गुण का विशेष कथन सूत्र ९ की टीका में किया जा चुका है ।